कदंबवनचारिणीं मुनिकदम्बकादंविनीं नितंबजितभूधरां सुरनितंबिनीसेविताम् ।
नवंबुरुहलोचनामभिनवांबुदश्यामलां त्रिलोचनकुटुम्बिनीं त्रिपुरसुंदरीमाश्रये ॥ १ ॥
कदंबवनवासिनीं कनकवल्लकीधारिणीं महार्हमणिहारिणीं मुखसमुल्लसद्वारुणींम् ।
दकदंबवनशालया कुचभरोल्लसन्मालया कुचोपमितशैलया गुरुकृपालसद्वेलया ।
मदारुणकपोलया मधुरगीतवाचालया कयापि घननीलया कवचिता वयं लीलया ॥ ३ ॥
कदंबवनमध्यगां कनकमंडलोपस्थितां षडंबरुहवासिनीं सततसिद्धसौदामिनीम् ।
विडंवितजपारुचिं विकचचंद्रचूडामणिं त्रिलोचनकुटुंबिनीं त्रिपुरसुंदरीमाश्रये ॥ ४ ॥
कुचांचितविपंचिकां कुटिलकुंतलालंकृतां कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम् ।
मदारुणविलोचनां मनसिजारिसंमोहिनीं मतंगमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ ५ ॥
स्मरेत्प्रथमपुष्प्णीं रुधिरबिन्दुनीलांबरां गृहीतमधुपत्रिकां मधुविघूर्णनेत्रांचलाम्‌।
घनस्तनभरोन्नतां गलितचूलिकां श्यामलां त्रिलोचनकुटंबिनीं त्रिपुरसुंदरीमाश्रये ॥ ६ ॥
सकुंकुमविलेपनामलकचुंबिकस्तूरिकां समंदहसितेक्षणां सशरचापपाशांकुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषांबरां जपाकुसुमभासुरां जपविधौ स्मराम्यंबिकाम् ॥ ७ ॥
पुरम्दरपुरंध्रिकां चिकुरबंधसैरंध्रिकां पितामहपतिव्रतां पटुपटीरचर्चारताम्‌ ॥
मुकुंदरमणीं मणिलसदलंक्रियाकारिणीं भजामि भुवनांबिकां सुरवधूटिकाचेटिकाम् ॥ ८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकराचार्य विरचितं त्रिपुरसुन्दरीस्तोत्रं संपूर्णम् ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel