श्रीगणेशाय नमः ॥ सर्वे ऊचुः ॥

परब्रह्मरूपं चिदानन्दरूपं परेशं सुरेशं गुणाब्धिं गुणेशम् ॥

गुणातीतमीशं मयूरेशवन्द्यं गणेशं नताः स्मो नताः स्मो नताः स्मः ॥१॥

जगद्वन्द्यमेकं पराकारमेकं गुणानां परं कारणं निर्विकल्पम् ॥

जगत्पालकं हारकं तारकं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥२॥

महादेवसूनुं महादैत्यनाशं महापूरुषं सर्वदा विघ्ननाशम् ॥

सदा भक्तपोषं परं ज्ञानकोषं मयू० ॥३॥

अनादिं गुणादिं सुरादिं शिवाया महातोषदं सर्वदा सर्ववन्द्यम्‍ ॥

सुरार्यन्तकं भुक्तिमुक्तिप्रदं तं मयू० ॥४॥

परं मायिनं मायिनामप्यगम्यं मुनिध्येयमाकाशकल्पं जनेशम् ॥

असंख्यावतारं निजाज्ञाननाशं मयू० ॥५॥

अनेकक्रियाकारकं श्रुत्यगम्यं त्रयीबोधितानेककर्माबीजम् ॥

क्रियासिद्धिहेतुं सुरेन्द्रादिसेव्यं मयू० ॥६॥

महाकालरुप निमेषादिरूपं कलाकल्परूपं सदागम्यरूपम् ॥

जनज्ञानहेतुं नृणां सिद्धिदं तं मयू० ॥७॥

महेशादिदेवैः सदा ध्येयपादं सदा रक्षकं तत्पदानां हतारिम् ॥

मुदा कामरूपं कृपावारिंधि तं मयू० ॥८॥

सदा भक्ति नाथे प्रणयपरमानन्दसुखदो यतस्त्वं लोकानां परमकरुणामाशुतनुषे ॥

षडूर्मीनां वेगं सुरवरं विनाशं नय विभो ततो भक्तिः श्र्लाग्या तव भजनतोऽनन्यसुखदा ॥९॥

किमस्माभिः स्तोत्रं सकलसुरतापालक विभो विधेयं विश्वात्मन्नगणितगुनानामधिपते ॥

न संख्याता भूमिस्तवं गुणगणानां त्रिभुवने न रूपाणां देव प्रकटय कृपा नोऽसुरहते ॥१०॥

मयूरेशं नमस्कृत्य ततो देवोऽब्रविच्च तान् ॥

य इदं पठते स्तोत्रं स कामाँल्लभतेऽखिलान् ॥११॥

सर्वत्र जयमाप्नोति मानमायुः श्रियं परम् ॥

पुत्रवान् धनसम्पन्नो वश्यतामखिलं नयेत् ॥१२॥

सहस्त्रावर्तनात्कारागृहस्थं मोचयेज्जनम् ॥

नियुतावर्तनान्मर्त्योऽसाध्यं यत्सायेत्क्षणात् ॥१३॥

इति श्रीगणेशपुराणे मयूरेश्वरस्तोत्रं सम्पूर्णम् ।

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel