दत्तात्रेय महात्मानं वरदं भक्तवत्सलम् । प्रपन्नार्तिहरं वन्दे स्मर्तृगामी स माऽ‍वतु ॥१॥
दीनबन्धु कृपासिंन्धु सर्वकारणकारणम् । सर्वरक्षाकरं वन्दे स्मर्तृगामी स माऽवतु ॥२॥
शरणा गतदीनार्तपरित्राणपरायणाम् । नारायणं विभुं वन्दे स्मर्तृगामी स माऽवतु ॥३॥
सर्वानर्थहरं वन्दे सर्वमङ्गलमङ्गलम् । सर्वक्लेशहरं वन्दे स्मर्तृगामी स माऽवतु ॥४॥
ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनम् । भक्ताभीष्टप्रदं वन्दे स्मर्तृगामी स माऽवतु ॥५॥
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः । तापप्रशमनं वन्दे स्मर्तृगामी स माऽवतु ॥६॥
सर्वरोगप्रशमनं सर्वपीडानिवारणम् । आपदुद्धरणं वन्दे स्मर्तृगामी स माऽवतु ॥७॥
जन्मसंसारबंधघ्नं स्वरूपानन्दायकम् । निःश्रेयसप्रदं वन्दे स्मर्तृगामी स माऽवतु ॥८॥
जयलाभयशःकामदातुर्दत्तस्त यः स्तवम् । भोगमोक्षप्रदस्येमं प्रपठत्स कृती भवेत् ॥९॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.
Please join our telegram group for more such stories and updates.telegram channel